B 159-6 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 159/6
Title: Mahākālasaṃhitā
Dimensions: 36.5 x 14 cm x 151 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. B 159-6 Inventory No. 32696

Title Mahākālasaṃhitā

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p.111b, no. 4125

Manuscript Details

Script Newari and Devanagari

Material paper

State incomplete

Size 36.0 x 14.0 cm

Folios 151

Lines per Folio 8–10

Foliation The MS coantains diffrent fliations. at the beggnning, figures on the verso, in the lower right-hand margin under the word śiva and in the upper left-hand margin and after it: figure in the middle right-hand marign of the verso

Scribe Rājadaivajña Lakṣmīnārāyaṇa

Date of Copying SAM (1891)

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Available folios 1–117 and 124–158.

The available part of the colophon is written in the corrupt Sanskrit, Newari and Nepali.

pustakam etat mahākālīdāsaṃ sadāśivaśobhaksyaº 1829 saṃvatº likhitaṃ naipāladeśa pṛthvīnārāyaṇarājye (‥‥‥)

Fols. 24v, 50v, 96r (it contains only two lines), 114v (it contains 6 lines only), 115r 135v (it contains 3 lines only) and 157v are blank with the loos of the text.

There are two exposures of fols. 31v–32r, 39v–40r, 82v–83r, 91v–92r, 93v–94r, 134v–135r and 155v–156r.

Excerpts

Beginning

||     || śrīgurugaṇeśā(ya) namaḥ ||     ||

guhyakālyās tu maṃtrāṇām aṣṭādaśabhi(dhā) priye

sarvāgameṣu gopyās te na prakāśyā kadācana 1

maṃtrāṇo(!) bhedatā(!) dhyānabhedāḥ syur vividhās tathā

yantrabhedā api tathā vāhanānāṃ bhidās tathā

yo maṃtro yena cābhyastas †taṃtrāmnāyaḥ† prakīrttitāḥ

brahmaṇā ca vaśiṣṭhena rāmena(!) ca tathā priye (fol. 1v1–3)

End

ebhyo dhikān naiva kū(!)ryyā(!), devī bhāvayatā sthitān(!) ||

prācyāsābhimukhān kṛtvā, yugan(!)mantra(!) samuccan(!) |

tantreṇaiva balīn sarvvān prokṣyayed deśikottamḥ ||

cchedakā api bhūyāṃsaḥ karttavyo(!) kamalānane ||

†haridvīpyajakāratra†, (‥)lāpākāśagāminaḥ ||

dadyād etān mahābhāge, †pānakāni ca pāni hi† ||

matsyā(!) grāhā(!) chaśān khaḍgān kama /// (fol. 157r10–12)

Colophon

jaḍi(!) sudhaṃ(!) vā, ma(!)sudhaṃ(!) vā mama dokho na di(!)yate

jadi postakaṃ (dmitvā) rīkhītaṃ, rājadaivajñalakṣmīnārāyaṇa, kāthamavasa (‥)pagṛhe, rāja darūo rahajura || samvat || (1891) || naṣṭa āṣāḍha śuklapakṣa, catu(‥)tithai, puṣyanakṣatre, vyāghātajogye, ādityabālasa(‥) ehi dina siddha bhaya || śubha || ❁ || ❁ || (fol. 158r1–2)

Microfilm Details

Reel No. B 159/6

Date of Filming none

Exposures 162

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-09-2008

Bibliography